||Sundarakanda ||

|| Sarga 57||( Slokas in English Script )

 

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

sundarakāṁḍa.
atha saptapaṁcāśassargaḥ||

sa caṁdra kusumaṁ ramyaṁ sārka kāraṇḍavaṁ śubhaṁ|
tiṣyaśravaṇakādamba mabhraśaivālaśādvalam||1||
punarvasu mahāmīnaṁ lōhitāṁgamahāgraham|
irāvata mahādvīpaṁ svātīhaṁsavilōḷitam||2||
vātasaṁghātajātōrmi candrāṁśuśiśirāmbumat|
bhujaṁgayakṣagaṁdharva prabuddha kamalōtpalam||3||
hanumānmārutagati rmahānauriva sāgaram|
apāra mapariśrāṁtaṁ pupluvē gaganārṇavam||4||

sa|| sa caṁdra kusumaṁ ramyaṁ | sārkakāraṁḍavam śubhaṁ| tiṣyaśravaṇa kādambaṁ| abhraśaivālaśādvalam | punarvasumahāmīnaṁ |lōhitāṁga mahāgrahaṁ | īrāvata mahādvīpaṁ|svātīhaṁsavilōḷitam| vātasaṁghātjātōrmi |candraśiśurāṁbumat| bhujaṁgayakṣagaṁdharvaprabuddha kamalōtpalam| apāraṁ gaganārṇavam mahanauḥ sāgaraṁ iva hanumān mārutagatiḥ pupluvē||

Hanuman moved across the skies like a huge boat on the ocean . With sky as ocean the moon was like beautiful lotus, sun was like auspicious water fowl, Stars Tishya and Sravana were like sweet voiced swans. Clouds were like duckweeds and grassy spots. Star Punarvasu was like a large fish. The planet Mars was like a crocodile. Airavata was like a large island. Star Swati was like swan in water. The waves produced by wind for its billows. The cool moon beams for cold water. Nagas, Yakshas and Gandharvas in the skies together were like fully blossomed lotuses.

grasamāna ivākāśaṁ tārādhipa mivōllikhan|
hāranniva sa nakṣatram gaganaṁ sārka maṇḍalam||5||
mārutasyātmajaḥ śrīmānkapi rvyōmacarō mahān|
hanumanmēghajālāni vikarṣanniva gacchati||6||

sa|| mārutasya ātmajaḥ śrīmān mahān kapiḥ hanumān vyōmacaraḥ ākāsaṁ grasamānaḥ iva tārādhipaṁ ullikhaniva sanakṣatraṁ sārkamaṁḍalaṁ gaganaṁ haran iva mēghajālāni vikarṣan iva gacchati||

The son of wind god, the illustrious Hanuman flying in the sky as if swallowing the space, scratching the moon, seizing the sun and along with stars, and drawing the clusters of clouds.

pāṇḍurāruṇavarṇāni nīlamāṁjiṣṭakāni ca|
haritārūṇa varṇāni mahābhrāṇī cakāśirē||7||
praviśannabhrajālāni niṣpataṁ ca punaḥ punaḥ|
pracchannaśca prakāśaśca candramā iva lakṣyatē||8||

sa|| pāṇḍurāruṇa varṇāni nīlamaṁjiṣṭakāni ca haritāruṇa varṇāni mahabhrāṇi cakāśirē||abhrajālāni praviśan punaḥ punaḥ niṣpataṁścapracchannaśca prakāśaśca caṁdramāḥ lakṣyatē||

The white and black colors , blue and yellow colors greenish red color made appearance shining brilliantly. Entering the clouds and again and again disappearing he appeared like the bright moon.

vividhābhraghanāpanna gōcarō dhavaḷāṁbaraḥ|
dr̥śyādr̥śyatanurvīraḥ tadā candrāyatē:'mbarē||9||
tār-kṣyayamāṇē gaganē bhabhāsē vāyunandanaḥ|
dārayanmēghabr̥ndāni niṣprataṁ ca punaḥ punaḥ||10||
nadannādēna mahatā mēghasvanamahāsvanaḥ|

sa||tadā vividābhraghanāpannagōcaraḥ dhavaḷāṁbaraḥ dr̥śyādr̥śya tanuḥ vīraḥ ambarē candrāyatē||mēghavr̥ṁdāni dārayan punaḥ punaḥ niṣpataṁśca mahatā nādēna mēghasvana mahāsvanaḥ vāyunandanaḥ gaganē tār-kṣyāyamānaḥ babhāsē||

Then passing through the clouds the hero Hanuman clad in white appearing and disappearing looked like moon in the sky. Making way through the clouds again and again, disappearing and roaring like great clouds, Hanuman the delight of Vayu shone like Garuda in the skies.

pravarān rākṣasān hatvā nāma viśrāvyacātmanaḥ||11||
akulāṁ nagarīṁ kr̥tvā vyathayitvā ca rāvaṇam|
arthayitvā balaṁ ghōraṁ vaidēhīmabhivādya ca||12||
ajagāma mahātējāḥ punarmadhyēna sāgaram|

sa|| mahātējaḥ pravarān rākṣasān hatvā ātmanaḥ nāma viśrāvya nagarīṁ akulaṁ kr̥tvā rāvaṇam vyadhayitvā ghōraṁ balaṁ ardayitvā vaidēhīṁ abhivādya ca punaḥ sāgaraṁ madhyēna ājagāma||

The brilliant Hanuman having killed eminent Rakshasas, having made his name known , having made the city disoriented, having troubled Ravana, having tormented the terrific army , having offered salutation to Vaidehi again back in the middle of the ocean.

parvatēndraṁ sunābhaṁ ca samuspr̥śya vīryavān||13||
jyāmukta iva nārācō mahāvēgō:'bhyupāgataḥ|
sakiṁcidanusaṁprāptaḥ samālōkya mahāgirim||14||
mahēndraṁ mēghasaṁkāśaṁ nanāda haripuṁgavaḥ|

sa|| vīryavān parvatēṁdraṁ sunābhaṁ ca samuspr̥śya jyāmuktaḥ nārācaḥ iva mahāvēgaḥ abhyupāgataḥ||saḥ haripuṁgavaḥ mahāgiriṁ mēghasaṁkāśaṁ mahēṁdraṁ kiṁcit anusaṁprāptaḥ samālōkya nanāda||

The hero Hanuman touched the lord of mountains from the center fondly , moved at great speed like an arrow released from a powerful bow string. Hanuman, the best of Vanaras coming a little near the Mahendra mountain which resembled mass of clouds thundered.

sa pūrayāmāsa kapirdiśō daśa samantataḥ||15||
nadannadēna mahatā mēghasvanamahāsvanaḥ|
sa taṁ dēśamanuprāptaṁ suhr̥ddarśana lālasā||16||
nanāda hariśārdūlō lāṁgūlaṁ cāpyakampayat|
tasya nānadyamānasya suparṇa caritē pathi||17||
phalatīvāsya ghōṣēṇa gaganaṁ sārkamaṇḍalam|

sa||mēghasvanamahāsvanaḥ saḥ kapiḥ nadan mahatā nādēna daśa diśaḥ samantataḥ pūrayāmāsa|| taṁ dēśaṁ anuprāptaḥ suhr̥t darśana lālasaḥ sā hariśārdūlaḥ nanāda| lāṁgūlaṁ akaṁpyaca||suparṇacaritē pathi nānadyamānasya asya ghōṣēṇa sārkamaṁḍalaṁ gaganaṁ phalati iva ( abhūt)||

The roar of the Vanara which is like the thundering noise of clouds, filled all the ten directions. Having sighted that place anxious to see his friends, the tiger among Vanaras roared and shook his tail in joy. Travelling the path of Suparna , the roar of the roaring Hanuman seems to split the skies.

yētu tatrōttarē tīrē samudrasya mahābalāḥ||18||
pūrvaṁ saṁviṣṭhitāḥ śūrāḥ vāyuputtra didr̥kṣavaḥ|
mahatō vātanunnasya tō yada syēva garjitam||19||
śuśruvustē tadā ghōṣaṁ ūruvēgaṁ hanūmataḥ|

sa|| tatra samudrasya uttaratīrē pūrvaṁ saṁviṣṭitāḥ mahābalāḥ śūrāḥ vāyuputradidrukṣavaḥ yē tē tadā vātanunnasya mahataḥ tōyadaya garjitaṁ iva hanūmataḥ ghōṣaṁ ūruvēgaṁ śuśruvuḥ||

There the powerful warriors waiting on the northern shores, waiting to see the son of wind god, then heard the roar and thundering sound of the clouds produced by sweeping motion of Hanuman thighs propelled by the speed of his movement.

tē dīnamasasaḥ sarvē śuśruvuḥ kānanaukasaḥ||20||
vānarēndrasya nirghōṣaṁ parjanya ninadōpamam|
niśamya nadatō nādaṁ vānarāḥ tē samantataḥ||21||
babhūvurutsukāḥ sarvē suhr̥ddarśanakāṁkṣiṇaḥ|

sa|| dīnamanasaḥ tē sarvē vānarēṁdrasya parjanya ninadōpamam nirghōṣaṁ śuśruvuḥ||sarvē samantataḥ tē vānarāḥ nadataḥ nādaṁ niśamya suhr̥t darsana kāṁkṣiṇaḥ utsukāḥ babhūvuḥ||

The Vanaras who were feeling dejected, heard the sound of Hanuman that sounded like thundering clouds. All the Vanaras hearing the sound of the one making the sound, anxious to see their friend became eager,

jāṁbavān sa hariśrēṣṭhaḥ prītisaṁhr̥ṣṭamānasaḥ||22||
upāmantrya harīn sarvān idaṁ vacanamabravīt|
sarvathā kr̥takāryō:'sau hanumānnātra saṁśayaḥ||23||
na hyā syākr̥takāryasya nāda ēvaṁ vidhō bhavēt|

sa|| hariśrēṣṭhaḥ saḥ jāmbavān prīti saṁhr̥ṣṭamānasaḥ sarvān harīn upāmantrya idaṁ vacanaṁ abravīt ||asau hanumān sarvathā kr̥takāryaḥ | akr̥takāryasya asya nādaḥ ēvaṁ vidhaḥ na bhavēt hi||

The best of Vanaras Jambavan delighted very happy at heart called all Vanaras and said the following words. This Hanuman is always successful. If he has not then his sound will not be like this.

tasya bāhūruvēgaṁ ca ninādaṁ ca mahātmanaḥ||24||
niśamya harayō hr̥ṣṭāḥ samutpētuḥ tatastataḥ|
tē nagāgrān nagāgrāṇī śikharāt śikharāṇi ca ||25||
prahr̥ṣṭāḥ samapadyanta hanūmantaṁ didr̥kṣavaḥ|
tē prītāḥ pādapāgrēṣu gr̥hyaśākhāḥ suviṣṭitāḥ||26||
vāsāṁ sīva praśākhāśca samāvidhyanta vānarāḥ|

sa|| mahātmanaḥ tasya bāhūruvēgaṁ ca ninādaṁ ca niśamya hr̥ṣṭāḥ harayaḥ tataḥ tataḥ samutpētuḥ|| tē prahr̥ṣṭāḥ hanumaṁtaṁ didrukṣavaḥ nagāgrāt nagāgrāṇi śikharāt śikharāṇi ca samupadyaṁta|| tē vānarāḥ ptrītāḥ pādapāgrēṣu śākhāḥ gr̥hya suviṣṭitāḥ praśākhāḥ vāsāṁsīva samāvidhyaṁta||

Hearing the sounds of speed of his arms and thighs the joyful Vanaras jumped in joy. The delighted Vanaras longing to see Hanuman jumped from one peak to another, from top of one tree to another. The Vanaras delighted jumped from the tree tops holding branches . They shook the branches like the clothes

girigahvarasaṁlīnō yathā garjati mārutaḥ||27||
ēvaṁ jagarja balavān hanumān mārutātmajaḥ|
tamabhraghanasaṁkāśa māpatantaṁ mahākapim||28||
dr̥ṣṭvā tē vānarāḥ sarvē tasthuḥ prāṁjalayastadā

sa|| girigahvara saṁlīnaḥ mārutaḥ yathā garjati (tathā) balavān mārutātmajaḥ hanumān ēvaṁ jagarja||tadā abhraghanasaṁkāsaṁ āpatataṁtaṁ taṁ mahākapiṁ dr̥ṣṭvā tē vānaraḥ prāṁjalayaḥ tasthuḥ||

Like the wind in the mountain caves , Hanuman the powerful son of wind god roared. Seeing the approaching Hanuman who was resembling a heavy cloud , the Vanaras stood with folded hands.

tatastu vēgavāṁ stasya girērgirinibhaḥ kapiḥ||29||
nipapāta mahēndrasya śikharē pādapākulē |
harṣēṇāpūryamāṇō:'sau ramyē parvata nirjharē||30||
chinnapakṣa ivāsskāśāt papāta dharaṇī dharaḥ|

sa|| tataḥ girinibhaḥ vēgavān kapiḥ tasya mahēndrasya girēḥ pādapākulē śikharē nipapāta||harṣēṇa āpūryamāṇaḥ asau chinnapakṣaḥ dharaṇīdharaḥ iva ramyē parvatanirjharē||

There after the Vanara who resembled a mountain, descended with great speed on the peak of the Mahendra mountain full of trees. Full of immeasurable joy that Hanuman who is like a mountain with wings cut off, dropped on the bank of a mountain stream.

tatastē prītamanasaḥ sarvē vānarapuṁgavaḥ||31||
hanumantaṁ mahātmānaṁ parivāryōpatasthirē|
parivārya ca tē sarvē parāṁ prīti mupāgatāḥ||32||
prahr̥ṣṭavadanāḥ sarvē tamarōgamupāgatam|
upāyanāni cādāya mūlāni phalāni ca||33||
pratyarcayan hariśrēṣṭaṁ harayō mārutātmajam|

sa|| tataḥ sarvē tē vānarapuṁgavāḥ prītimanasaḥ mahātmānaṁ hanumaṁtaṁ parivārya upatasthirē | parivārya ca tē sarvē parāṁ prītiṁ upāgatāḥ||sarvē harayaḥ prahr̥ṣṭavadanāḥ mūlāni phalāni ca upāyanāni ādāya ārōgaṁ upāgataṁ hariśrēṣṭaṁ mārutātmajaṁ pratyarpayan||

Then all the Vanara leaders delighted surrounded Hanuman and stood. All of them were extremely happy. All the Vanaras with happy faces brought fruits, roots and gifts for the best of Vanaras , the son of wind god, who returned unhurt.

hanumāṁstu gurūn vr̥ddhān jāṁbavatpramukhāṁ stadā||34||
kumāramaṁgadaṁ caiva sō:'vandata mahākapiḥ|
sa tābhyāṁ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ||35||
dr̥ṣṭā sītēti vikrāntaḥ saṁkṣēpēṇa nyavēdayat|

sa|| tadā mahākapiḥ hanumāṁstu gurūn vr̥ddhān jāṁbavat pramukhān kumāraṁ aṁgadaṁ caiva avandata||vikrāntaḥ pūjyaḥ saḥ tābhyāṁ pūjitaḥ kapibhiḥ prasāditaḥ sītā dr̥ṣṭā iti saṁkṣēpēṇa nivēdayat||

Then the great Vanara Hanuman too bowed to elders , Jambavan and other leader and also Angada. The valiant Hanuman worthy of worship having been honored and pleased revealed in brief that he saw Sita.

niṣasāda ca hastēna gr̥hītvā vālinassutam||36||
ramaṇīyē vanōddēśē mahēndrasya girēstadā|

sa|| tadā vālinaḥ sutaṁ hastēna gr̥hītvā mahēndrasya girēḥ ramaṇīyē vanoddēśē niṣasāda ca||

The holding the hand of the son of Vali, he sat down at a beautiful place in the garden on the mountain Mahendra.

hanumānabravīddr̥ṣṭaḥ tadā tān vānararṣabhān||37||
aśōkavanikāsaṁsthā dr̥ṣṭā sā janakātmajā|
rakṣyamāṇā sughōrābhī rākṣasībhiraninditā||38||
ēkavēṇī dharā bālā rāmadarśana lālasā|
upavāsapariśrāntā jaṭilā malinā kr̥śā||39||

sa|| tadā hr̥ṣtaḥ hanumān tān vānararṣabhān abravīt| aśōkavanikāsaṁsthā sughōrābhiḥ rākṣasībhiḥ rakṣyamāṇā aninditā ēkavēṇī dharā bālā rāmadarśana lālasā upavāsapariśrāṁtā jaṭilā malinā kr̥śā sā janakātmajā dr̥ṣṭā||

Then the delighted Hanuman addressed the Vanara leaders. "I saw Sita in the Ashoka grove protected by fearsome Rakshasis. Blameless and wearing hair in a single plait, eager to see Rama , she is young emaciated due to fasting with soiled and matted hair"

tatō dr̥ṣṭēti vacanaṁ mahārthaṁ amr̥tōpamam|
niśamya mārutēḥ sarvē muditā vānārābhavan||40||

sa|| tataḥ dr̥ṣṭā iti mārutēḥ mahārthaṁ amr̥tōpamaṁ vacanaṁ niśamya sarvē vānarāḥ muditā abhavat||

Then hearing those words " saw Sita" of great meaning, and like nectar, all the Vanaras were delighted.

kṣvēḷantyanyē nanadantanyē garjantanyē mahābalāḥ|
cakruḥ kila kilāṁ anyē pratigarjanti cāparē||41||
kēciducchritalāṁgūlāḥ prahr̥ṣṭāḥ kapikuṁjarāḥ|
aṁcitāyutadīrghāṇi lāṁgūlāni pravivadhyuḥ||42||

sa|| mahābalāḥ anyē kṣvēḷaṁti |anyē nadanti |anyē garjaṁti |anyē kilkilāṁ cakruḥ |aparē pratigarjaṁti|| prahr̥ṣṭāḥ kēcit kapikuṁjaraḥ ucchritalāṁgūlāḥ āyatāṁcita dīrghāṇi lāṁgūlāni pravivyadhuḥ ||

Then some powerful Vanaras howled. Some chattered. Some roared. Some others screamed. Some others echoed the roaring. Delighted some of the elephants among Vanaras lifted their tails and hit the ground with them

aparē ca hanūmaṁtaṁ vānarāvāraṇōpamaṁ|
āplutya giriśr̥ṁgēbhyaḥ saṁspr̥śanti sma harṣitāḥ||43||

sa|| aparē vānarāḥ harṣitāḥ giriśruṁgēbhyaḥ āplutya vāraṇōpamaṁ hanūmaṁtaṁ saṁspr̥śanti ca||

Other Vanaras delighted jumped down from the peaks of the mountains, touching the elephant like Hanuman.

uktavākyaṁ hanūmantaṁ aṁgadaḥ tam athābravīt|
sarvēṣāṁ harivīrāṇāṁ madhyē vacanamuttamam||44||
sa tvē vīryē na tē kaścitsamō vānara vidyatē|
yadavaplutya vistīrṇaṁ sāgaraṁ punarāgataḥ||45||

sa|| atha aṁgadaḥ uktavākyaṁ hanūmaṁtaṁ sarvēṣāṁ harivīrāṇāṁ madhyē uttamaṁ vacanaṁ abravīt ||vānara ! yat vistīrṇaṁ sāgaraṁ avaplutya punaḥ āgataḥ sattvē vīryē tē samaḥ kaścit nā vidyatē||

Then Angada spoke to Hanuman with appropriate words in the middle of all Vanaras . Oh Vanara ! You have leaped such a wide ocean and returned. In strength and valor there is none to defeat you ,

ahō svāmini tē bhaktirahō vīryamahō dhr̥tiḥ|
diṣṭyā dr̥ṣṭā tvayā dēvī rāmapatnī yaśasvinī||46||
diṣṭyā tyakṣyati kākut-sthaḥ śōkaṁ sītāviyōgajam|

sa|| sāmini tē bhaktiḥ ahō | dhr̥tiḥ ahō| diṣṭyā tvayā rāmapatnī yaśasvinī dēvī dr̥ṣṭā| diṣṭyā kākut-sthaḥ sītāviyōgajaṁ śōkaṁ takṣyati||

What reverence for the master. what fortitude. Luckily you have seen the illustrious wife of Rama. Luckily you can remove the sorrow of Kakutstha born out of separation from Sita.

tatōsjñgadaṁ hanūmantaṁ jāṁbavantaṁ ca vānarāḥ||47||
parivārya pramuditā bhējirē vipulāḥ śilāḥ|
śrōtukāmāḥ samudrasya laṁghanaṁ vānarōttamāḥ||48||
darśanaṁ cāpi laṁkāyāḥ sītāyā rāvaṇasya ca|
tasthuḥ prāṁjalayaḥ sarvē hanumadvadanōnmukhāḥ||49||

sa|| tataḥ vānarāḥ pramuditāḥ aṁgadaṁ hanūmaṁtaṁ jāṁbavaṁtaṁ ca parivārya vipulāḥ śilāḥ bhējirē|| sarvē vānarōttamāḥ samudrasya laṁghanaṁ laṁkāyāḥ sītāyāḥ rāvaṇasya darśanaṁ cāpi śrōtukāmāḥ prāṁjalayaḥ hanumadvacanōnmukhāḥ tasthuḥ ||

Then the Vanaras delighted went round Angada, Hanuman and Jambavan. Then out of joy they lay down on the rocks. Then all the Vanara leaders, wanting to hear about the leap across the ocean, meeting Sita in Lanka, meeting Ravana too directly from the lips of Hanuman kept watching with folded hands.

tasthau tatrāsjñgadaḥ śrīmānvānarairbahubhirvr̥taḥ|
upāsyamānō vibudhaiḥ dividēvapatiryathā||50||

sa|| tatra śrīmān bahubhiḥ vānaraiḥ vr̥taḥ aṁgadaḥ divi vibudhaiḥ upāśyamānaḥ dēvapatiḥ yathā tasthau||

There surrounded by many Vanaras Angada was shining like Indra , the lord of gods attended by the Devas.

hanūmatā kīrtimatā yaśasvinā
tathā:'ṅgagadēnāṅgadabaddhabāhunā|
mudā tadā:'dhyāsitamunnataṁ mahān
mahīdharāgraṁ jvalitaṁ śriyā:'bhavat||51||

sa|| kīrtimatā hanūmatā tathā yaśasvinā aṁgadabaddhabāhunā aṁgadēna tadā mudā adhyāsitaṁ unnataṁ mahat mahīdharāgraṁ tadā śriyā jvalitaṁ abhavat ||

The mountain top graced by the famous Hanuman, Angada bedecked with armlets, seated gracefully appeared prosperous and splendid.

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē saptapaṁcāśassargaḥ ||

Thus ends Sarga fifty seventh Sarga in Sundarakanda of Ramayan the first poem ever composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||